Declension table of ?kaṅkha

Deva

NeuterSingularDualPlural
Nominativekaṅkham kaṅkhe kaṅkhāni
Vocativekaṅkha kaṅkhe kaṅkhāni
Accusativekaṅkham kaṅkhe kaṅkhāni
Instrumentalkaṅkhena kaṅkhābhyām kaṅkhaiḥ
Dativekaṅkhāya kaṅkhābhyām kaṅkhebhyaḥ
Ablativekaṅkhāt kaṅkhābhyām kaṅkhebhyaḥ
Genitivekaṅkhasya kaṅkhayoḥ kaṅkhānām
Locativekaṅkhe kaṅkhayoḥ kaṅkheṣu

Compound kaṅkha -

Adverb -kaṅkham -kaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria