Declension table of ?kaṅkeli

Deva

MasculineSingularDualPlural
Nominativekaṅkeliḥ kaṅkelī kaṅkelayaḥ
Vocativekaṅkele kaṅkelī kaṅkelayaḥ
Accusativekaṅkelim kaṅkelī kaṅkelīn
Instrumentalkaṅkelinā kaṅkelibhyām kaṅkelibhiḥ
Dativekaṅkelaye kaṅkelibhyām kaṅkelibhyaḥ
Ablativekaṅkeleḥ kaṅkelibhyām kaṅkelibhyaḥ
Genitivekaṅkeleḥ kaṅkelyoḥ kaṅkelīnām
Locativekaṅkelau kaṅkelyoḥ kaṅkeliṣu

Compound kaṅkeli -

Adverb -kaṅkeli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria