Declension table of ?kaṅkaśāya

Deva

MasculineSingularDualPlural
Nominativekaṅkaśāyaḥ kaṅkaśāyau kaṅkaśāyāḥ
Vocativekaṅkaśāya kaṅkaśāyau kaṅkaśāyāḥ
Accusativekaṅkaśāyam kaṅkaśāyau kaṅkaśāyān
Instrumentalkaṅkaśāyena kaṅkaśāyābhyām kaṅkaśāyaiḥ kaṅkaśāyebhiḥ
Dativekaṅkaśāyāya kaṅkaśāyābhyām kaṅkaśāyebhyaḥ
Ablativekaṅkaśāyāt kaṅkaśāyābhyām kaṅkaśāyebhyaḥ
Genitivekaṅkaśāyasya kaṅkaśāyayoḥ kaṅkaśāyānām
Locativekaṅkaśāye kaṅkaśāyayoḥ kaṅkaśāyeṣu

Compound kaṅkaśāya -

Adverb -kaṅkaśāyam -kaṅkaśāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria