Declension table of ?kaṅkavājitā

Deva

FeminineSingularDualPlural
Nominativekaṅkavājitā kaṅkavājite kaṅkavājitāḥ
Vocativekaṅkavājite kaṅkavājite kaṅkavājitāḥ
Accusativekaṅkavājitām kaṅkavājite kaṅkavājitāḥ
Instrumentalkaṅkavājitayā kaṅkavājitābhyām kaṅkavājitābhiḥ
Dativekaṅkavājitāyai kaṅkavājitābhyām kaṅkavājitābhyaḥ
Ablativekaṅkavājitāyāḥ kaṅkavājitābhyām kaṅkavājitābhyaḥ
Genitivekaṅkavājitāyāḥ kaṅkavājitayoḥ kaṅkavājitānām
Locativekaṅkavājitāyām kaṅkavājitayoḥ kaṅkavājitāsu

Adverb -kaṅkavājitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria