Declension table of ?kaṅkavājita

Deva

NeuterSingularDualPlural
Nominativekaṅkavājitam kaṅkavājite kaṅkavājitāni
Vocativekaṅkavājita kaṅkavājite kaṅkavājitāni
Accusativekaṅkavājitam kaṅkavājite kaṅkavājitāni
Instrumentalkaṅkavājitena kaṅkavājitābhyām kaṅkavājitaiḥ
Dativekaṅkavājitāya kaṅkavājitābhyām kaṅkavājitebhyaḥ
Ablativekaṅkavājitāt kaṅkavājitābhyām kaṅkavājitebhyaḥ
Genitivekaṅkavājitasya kaṅkavājitayoḥ kaṅkavājitānām
Locativekaṅkavājite kaṅkavājitayoḥ kaṅkavājiteṣu

Compound kaṅkavājita -

Adverb -kaṅkavājitam -kaṅkavājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria