Declension table of ?kaṅkavājita

Deva

MasculineSingularDualPlural
Nominativekaṅkavājitaḥ kaṅkavājitau kaṅkavājitāḥ
Vocativekaṅkavājita kaṅkavājitau kaṅkavājitāḥ
Accusativekaṅkavājitam kaṅkavājitau kaṅkavājitān
Instrumentalkaṅkavājitena kaṅkavājitābhyām kaṅkavājitaiḥ kaṅkavājitebhiḥ
Dativekaṅkavājitāya kaṅkavājitābhyām kaṅkavājitebhyaḥ
Ablativekaṅkavājitāt kaṅkavājitābhyām kaṅkavājitebhyaḥ
Genitivekaṅkavājitasya kaṅkavājitayoḥ kaṅkavājitānām
Locativekaṅkavājite kaṅkavājitayoḥ kaṅkavājiteṣu

Compound kaṅkavājita -

Adverb -kaṅkavājitam -kaṅkavājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria