Declension table of ?kaṅkatroṭi

Deva

MasculineSingularDualPlural
Nominativekaṅkatroṭiḥ kaṅkatroṭī kaṅkatroṭayaḥ
Vocativekaṅkatroṭe kaṅkatroṭī kaṅkatroṭayaḥ
Accusativekaṅkatroṭim kaṅkatroṭī kaṅkatroṭīn
Instrumentalkaṅkatroṭinā kaṅkatroṭibhyām kaṅkatroṭibhiḥ
Dativekaṅkatroṭaye kaṅkatroṭibhyām kaṅkatroṭibhyaḥ
Ablativekaṅkatroṭeḥ kaṅkatroṭibhyām kaṅkatroṭibhyaḥ
Genitivekaṅkatroṭeḥ kaṅkatroṭyoḥ kaṅkatroṭīnām
Locativekaṅkatroṭau kaṅkatroṭyoḥ kaṅkatroṭiṣu

Compound kaṅkatroṭi -

Adverb -kaṅkatroṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria