Declension table of ?kaṅkatīya

Deva

MasculineSingularDualPlural
Nominativekaṅkatīyaḥ kaṅkatīyau kaṅkatīyāḥ
Vocativekaṅkatīya kaṅkatīyau kaṅkatīyāḥ
Accusativekaṅkatīyam kaṅkatīyau kaṅkatīyān
Instrumentalkaṅkatīyena kaṅkatīyābhyām kaṅkatīyaiḥ
Dativekaṅkatīyāya kaṅkatīyābhyām kaṅkatīyebhyaḥ
Ablativekaṅkatīyāt kaṅkatīyābhyām kaṅkatīyebhyaḥ
Genitivekaṅkatīyasya kaṅkatīyayoḥ kaṅkatīyānām
Locativekaṅkatīye kaṅkatīyayoḥ kaṅkatīyeṣu

Compound kaṅkatīya -

Adverb -kaṅkatīyam -kaṅkatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria