Declension table of ?kaṅkaraṅka

Deva

MasculineSingularDualPlural
Nominativekaṅkaraṅkaḥ kaṅkaraṅkau kaṅkaraṅkāḥ
Vocativekaṅkaraṅka kaṅkaraṅkau kaṅkaraṅkāḥ
Accusativekaṅkaraṅkam kaṅkaraṅkau kaṅkaraṅkān
Instrumentalkaṅkaraṅkeṇa kaṅkaraṅkābhyām kaṅkaraṅkaiḥ kaṅkaraṅkebhiḥ
Dativekaṅkaraṅkāya kaṅkaraṅkābhyām kaṅkaraṅkebhyaḥ
Ablativekaṅkaraṅkāt kaṅkaraṅkābhyām kaṅkaraṅkebhyaḥ
Genitivekaṅkaraṅkasya kaṅkaraṅkayoḥ kaṅkaraṅkāṇām
Locativekaṅkaraṅke kaṅkaraṅkayoḥ kaṅkaraṅkeṣu

Compound kaṅkaraṅka -

Adverb -kaṅkaraṅkam -kaṅkaraṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria