Declension table of ?kaṅkara

Deva

MasculineSingularDualPlural
Nominativekaṅkaraḥ kaṅkarau kaṅkarāḥ
Vocativekaṅkara kaṅkarau kaṅkarāḥ
Accusativekaṅkaram kaṅkarau kaṅkarān
Instrumentalkaṅkareṇa kaṅkarābhyām kaṅkaraiḥ kaṅkarebhiḥ
Dativekaṅkarāya kaṅkarābhyām kaṅkarebhyaḥ
Ablativekaṅkarāt kaṅkarābhyām kaṅkarebhyaḥ
Genitivekaṅkarasya kaṅkarayoḥ kaṅkarāṇām
Locativekaṅkare kaṅkarayoḥ kaṅkareṣu

Compound kaṅkara -

Adverb -kaṅkaram -kaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria