Declension table of ?kaṅkaparvan

Deva

MasculineSingularDualPlural
Nominativekaṅkaparvā kaṅkaparvāṇau kaṅkaparvāṇaḥ
Vocativekaṅkaparvan kaṅkaparvāṇau kaṅkaparvāṇaḥ
Accusativekaṅkaparvāṇam kaṅkaparvāṇau kaṅkaparvaṇaḥ
Instrumentalkaṅkaparvaṇā kaṅkaparvabhyām kaṅkaparvabhiḥ
Dativekaṅkaparvaṇe kaṅkaparvabhyām kaṅkaparvabhyaḥ
Ablativekaṅkaparvaṇaḥ kaṅkaparvabhyām kaṅkaparvabhyaḥ
Genitivekaṅkaparvaṇaḥ kaṅkaparvaṇoḥ kaṅkaparvaṇām
Locativekaṅkaparvaṇi kaṅkaparvaṇoḥ kaṅkaparvasu

Compound kaṅkaparva -

Adverb -kaṅkaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria