Declension table of ?kaṅkapṛṣṭhī

Deva

FeminineSingularDualPlural
Nominativekaṅkapṛṣṭhī kaṅkapṛṣṭhyau kaṅkapṛṣṭhyaḥ
Vocativekaṅkapṛṣṭhi kaṅkapṛṣṭhyau kaṅkapṛṣṭhyaḥ
Accusativekaṅkapṛṣṭhīm kaṅkapṛṣṭhyau kaṅkapṛṣṭhīḥ
Instrumentalkaṅkapṛṣṭhyā kaṅkapṛṣṭhībhyām kaṅkapṛṣṭhībhiḥ
Dativekaṅkapṛṣṭhyai kaṅkapṛṣṭhībhyām kaṅkapṛṣṭhībhyaḥ
Ablativekaṅkapṛṣṭhyāḥ kaṅkapṛṣṭhībhyām kaṅkapṛṣṭhībhyaḥ
Genitivekaṅkapṛṣṭhyāḥ kaṅkapṛṣṭhyoḥ kaṅkapṛṣṭhīnām
Locativekaṅkapṛṣṭhyām kaṅkapṛṣṭhyoḥ kaṅkapṛṣṭhīṣu

Compound kaṅkapṛṣṭhi - kaṅkapṛṣṭhī -

Adverb -kaṅkapṛṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria