Declension table of ?kaṅkamukhā

Deva

FeminineSingularDualPlural
Nominativekaṅkamukhā kaṅkamukhe kaṅkamukhāḥ
Vocativekaṅkamukhe kaṅkamukhe kaṅkamukhāḥ
Accusativekaṅkamukhām kaṅkamukhe kaṅkamukhāḥ
Instrumentalkaṅkamukhayā kaṅkamukhābhyām kaṅkamukhābhiḥ
Dativekaṅkamukhāyai kaṅkamukhābhyām kaṅkamukhābhyaḥ
Ablativekaṅkamukhāyāḥ kaṅkamukhābhyām kaṅkamukhābhyaḥ
Genitivekaṅkamukhāyāḥ kaṅkamukhayoḥ kaṅkamukhānām
Locativekaṅkamukhāyām kaṅkamukhayoḥ kaṅkamukhāsu

Adverb -kaṅkamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria