Declension table of ?kaṅkamukha

Deva

NeuterSingularDualPlural
Nominativekaṅkamukham kaṅkamukhe kaṅkamukhāni
Vocativekaṅkamukha kaṅkamukhe kaṅkamukhāni
Accusativekaṅkamukham kaṅkamukhe kaṅkamukhāni
Instrumentalkaṅkamukhena kaṅkamukhābhyām kaṅkamukhaiḥ
Dativekaṅkamukhāya kaṅkamukhābhyām kaṅkamukhebhyaḥ
Ablativekaṅkamukhāt kaṅkamukhābhyām kaṅkamukhebhyaḥ
Genitivekaṅkamukhasya kaṅkamukhayoḥ kaṅkamukhānām
Locativekaṅkamukhe kaṅkamukhayoḥ kaṅkamukheṣu

Compound kaṅkamukha -

Adverb -kaṅkamukham -kaṅkamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria