Declension table of ?kaṅkamukha

Deva

MasculineSingularDualPlural
Nominativekaṅkamukhaḥ kaṅkamukhau kaṅkamukhāḥ
Vocativekaṅkamukha kaṅkamukhau kaṅkamukhāḥ
Accusativekaṅkamukham kaṅkamukhau kaṅkamukhān
Instrumentalkaṅkamukhena kaṅkamukhābhyām kaṅkamukhaiḥ
Dativekaṅkamukhāya kaṅkamukhābhyām kaṅkamukhebhyaḥ
Ablativekaṅkamukhāt kaṅkamukhābhyām kaṅkamukhebhyaḥ
Genitivekaṅkamukhasya kaṅkamukhayoḥ kaṅkamukhānām
Locativekaṅkamukhe kaṅkamukhayoḥ kaṅkamukheṣu

Compound kaṅkamukha -

Adverb -kaṅkamukham -kaṅkamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria