Declension table of ?kaṅkadeva

Deva

MasculineSingularDualPlural
Nominativekaṅkadevaḥ kaṅkadevau kaṅkadevāḥ
Vocativekaṅkadeva kaṅkadevau kaṅkadevāḥ
Accusativekaṅkadevam kaṅkadevau kaṅkadevān
Instrumentalkaṅkadevena kaṅkadevābhyām kaṅkadevaiḥ kaṅkadevebhiḥ
Dativekaṅkadevāya kaṅkadevābhyām kaṅkadevebhyaḥ
Ablativekaṅkadevāt kaṅkadevābhyām kaṅkadevebhyaḥ
Genitivekaṅkadevasya kaṅkadevayoḥ kaṅkadevānām
Locativekaṅkadeve kaṅkadevayoḥ kaṅkadeveṣu

Compound kaṅkadeva -

Adverb -kaṅkadevam -kaṅkadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria