Declension table of ?kaṅkālinī

Deva

FeminineSingularDualPlural
Nominativekaṅkālinī kaṅkālinyau kaṅkālinyaḥ
Vocativekaṅkālini kaṅkālinyau kaṅkālinyaḥ
Accusativekaṅkālinīm kaṅkālinyau kaṅkālinīḥ
Instrumentalkaṅkālinyā kaṅkālinībhyām kaṅkālinībhiḥ
Dativekaṅkālinyai kaṅkālinībhyām kaṅkālinībhyaḥ
Ablativekaṅkālinyāḥ kaṅkālinībhyām kaṅkālinībhyaḥ
Genitivekaṅkālinyāḥ kaṅkālinyoḥ kaṅkālinīnām
Locativekaṅkālinyām kaṅkālinyoḥ kaṅkālinīṣu

Compound kaṅkālini - kaṅkālinī -

Adverb -kaṅkālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria