Declension table of ?kaṅkālin

Deva

MasculineSingularDualPlural
Nominativekaṅkālī kaṅkālinau kaṅkālinaḥ
Vocativekaṅkālin kaṅkālinau kaṅkālinaḥ
Accusativekaṅkālinam kaṅkālinau kaṅkālinaḥ
Instrumentalkaṅkālinā kaṅkālibhyām kaṅkālibhiḥ
Dativekaṅkāline kaṅkālibhyām kaṅkālibhyaḥ
Ablativekaṅkālinaḥ kaṅkālibhyām kaṅkālibhyaḥ
Genitivekaṅkālinaḥ kaṅkālinoḥ kaṅkālinām
Locativekaṅkālini kaṅkālinoḥ kaṅkāliṣu

Compound kaṅkāli -

Adverb -kaṅkāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria