Declension table of ?kaṅkālaya

Deva

MasculineSingularDualPlural
Nominativekaṅkālayaḥ kaṅkālayau kaṅkālayāḥ
Vocativekaṅkālaya kaṅkālayau kaṅkālayāḥ
Accusativekaṅkālayam kaṅkālayau kaṅkālayān
Instrumentalkaṅkālayena kaṅkālayābhyām kaṅkālayaiḥ kaṅkālayebhiḥ
Dativekaṅkālayāya kaṅkālayābhyām kaṅkālayebhyaḥ
Ablativekaṅkālayāt kaṅkālayābhyām kaṅkālayebhyaḥ
Genitivekaṅkālayasya kaṅkālayayoḥ kaṅkālayānām
Locativekaṅkālaye kaṅkālayayoḥ kaṅkālayeṣu

Compound kaṅkālaya -

Adverb -kaṅkālayam -kaṅkālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria