Declension table of ?kaṅkālabhairavatantra

Deva

NeuterSingularDualPlural
Nominativekaṅkālabhairavatantram kaṅkālabhairavatantre kaṅkālabhairavatantrāṇi
Vocativekaṅkālabhairavatantra kaṅkālabhairavatantre kaṅkālabhairavatantrāṇi
Accusativekaṅkālabhairavatantram kaṅkālabhairavatantre kaṅkālabhairavatantrāṇi
Instrumentalkaṅkālabhairavatantreṇa kaṅkālabhairavatantrābhyām kaṅkālabhairavatantraiḥ
Dativekaṅkālabhairavatantrāya kaṅkālabhairavatantrābhyām kaṅkālabhairavatantrebhyaḥ
Ablativekaṅkālabhairavatantrāt kaṅkālabhairavatantrābhyām kaṅkālabhairavatantrebhyaḥ
Genitivekaṅkālabhairavatantrasya kaṅkālabhairavatantrayoḥ kaṅkālabhairavatantrāṇām
Locativekaṅkālabhairavatantre kaṅkālabhairavatantrayoḥ kaṅkālabhairavatantreṣu

Compound kaṅkālabhairavatantra -

Adverb -kaṅkālabhairavatantram -kaṅkālabhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria