Declension table of ?kaṅkālabhairava

Deva

NeuterSingularDualPlural
Nominativekaṅkālabhairavam kaṅkālabhairave kaṅkālabhairavāṇi
Vocativekaṅkālabhairava kaṅkālabhairave kaṅkālabhairavāṇi
Accusativekaṅkālabhairavam kaṅkālabhairave kaṅkālabhairavāṇi
Instrumentalkaṅkālabhairaveṇa kaṅkālabhairavābhyām kaṅkālabhairavaiḥ
Dativekaṅkālabhairavāya kaṅkālabhairavābhyām kaṅkālabhairavebhyaḥ
Ablativekaṅkālabhairavāt kaṅkālabhairavābhyām kaṅkālabhairavebhyaḥ
Genitivekaṅkālabhairavasya kaṅkālabhairavayoḥ kaṅkālabhairavāṇām
Locativekaṅkālabhairave kaṅkālabhairavayoḥ kaṅkālabhairaveṣu

Compound kaṅkālabhairava -

Adverb -kaṅkālabhairavam -kaṅkālabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria