Declension table of ?kaṅkaṭin

Deva

MasculineSingularDualPlural
Nominativekaṅkaṭī kaṅkaṭinau kaṅkaṭinaḥ
Vocativekaṅkaṭin kaṅkaṭinau kaṅkaṭinaḥ
Accusativekaṅkaṭinam kaṅkaṭinau kaṅkaṭinaḥ
Instrumentalkaṅkaṭinā kaṅkaṭibhyām kaṅkaṭibhiḥ
Dativekaṅkaṭine kaṅkaṭibhyām kaṅkaṭibhyaḥ
Ablativekaṅkaṭinaḥ kaṅkaṭibhyām kaṅkaṭibhyaḥ
Genitivekaṅkaṭinaḥ kaṅkaṭinoḥ kaṅkaṭinām
Locativekaṅkaṭini kaṅkaṭinoḥ kaṅkaṭiṣu

Compound kaṅkaṭi -

Adverb -kaṅkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria