Declension table of ?kaṅkaṭilā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṭilā kaṅkaṭile kaṅkaṭilāḥ
Vocativekaṅkaṭile kaṅkaṭile kaṅkaṭilāḥ
Accusativekaṅkaṭilām kaṅkaṭile kaṅkaṭilāḥ
Instrumentalkaṅkaṭilayā kaṅkaṭilābhyām kaṅkaṭilābhiḥ
Dativekaṅkaṭilāyai kaṅkaṭilābhyām kaṅkaṭilābhyaḥ
Ablativekaṅkaṭilāyāḥ kaṅkaṭilābhyām kaṅkaṭilābhyaḥ
Genitivekaṅkaṭilāyāḥ kaṅkaṭilayoḥ kaṅkaṭilānām
Locativekaṅkaṭilāyām kaṅkaṭilayoḥ kaṅkaṭilāsu

Adverb -kaṅkaṭilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria