Declension table of ?kaṅkaṭila

Deva

NeuterSingularDualPlural
Nominativekaṅkaṭilam kaṅkaṭile kaṅkaṭilāni
Vocativekaṅkaṭila kaṅkaṭile kaṅkaṭilāni
Accusativekaṅkaṭilam kaṅkaṭile kaṅkaṭilāni
Instrumentalkaṅkaṭilena kaṅkaṭilābhyām kaṅkaṭilaiḥ
Dativekaṅkaṭilāya kaṅkaṭilābhyām kaṅkaṭilebhyaḥ
Ablativekaṅkaṭilāt kaṅkaṭilābhyām kaṅkaṭilebhyaḥ
Genitivekaṅkaṭilasya kaṅkaṭilayoḥ kaṅkaṭilānām
Locativekaṅkaṭile kaṅkaṭilayoḥ kaṅkaṭileṣu

Compound kaṅkaṭila -

Adverb -kaṅkaṭilam -kaṅkaṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria