Declension table of ?kaṅkaṭikā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṭikā kaṅkaṭike kaṅkaṭikāḥ
Vocativekaṅkaṭike kaṅkaṭike kaṅkaṭikāḥ
Accusativekaṅkaṭikām kaṅkaṭike kaṅkaṭikāḥ
Instrumentalkaṅkaṭikayā kaṅkaṭikābhyām kaṅkaṭikābhiḥ
Dativekaṅkaṭikāyai kaṅkaṭikābhyām kaṅkaṭikābhyaḥ
Ablativekaṅkaṭikāyāḥ kaṅkaṭikābhyām kaṅkaṭikābhyaḥ
Genitivekaṅkaṭikāyāḥ kaṅkaṭikayoḥ kaṅkaṭikānām
Locativekaṅkaṭikāyām kaṅkaṭikayoḥ kaṅkaṭikāsu

Adverb -kaṅkaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria