Declension table of ?kaṅkaṭika

Deva

MasculineSingularDualPlural
Nominativekaṅkaṭikaḥ kaṅkaṭikau kaṅkaṭikāḥ
Vocativekaṅkaṭika kaṅkaṭikau kaṅkaṭikāḥ
Accusativekaṅkaṭikam kaṅkaṭikau kaṅkaṭikān
Instrumentalkaṅkaṭikena kaṅkaṭikābhyām kaṅkaṭikaiḥ kaṅkaṭikebhiḥ
Dativekaṅkaṭikāya kaṅkaṭikābhyām kaṅkaṭikebhyaḥ
Ablativekaṅkaṭikāt kaṅkaṭikābhyām kaṅkaṭikebhyaḥ
Genitivekaṅkaṭikasya kaṅkaṭikayoḥ kaṅkaṭikānām
Locativekaṅkaṭike kaṅkaṭikayoḥ kaṅkaṭikeṣu

Compound kaṅkaṭika -

Adverb -kaṅkaṭikam -kaṅkaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria