Declension table of ?kaṅkaṭīka

Deva

MasculineSingularDualPlural
Nominativekaṅkaṭīkaḥ kaṅkaṭīkau kaṅkaṭīkāḥ
Vocativekaṅkaṭīka kaṅkaṭīkau kaṅkaṭīkāḥ
Accusativekaṅkaṭīkam kaṅkaṭīkau kaṅkaṭīkān
Instrumentalkaṅkaṭīkena kaṅkaṭīkābhyām kaṅkaṭīkaiḥ kaṅkaṭīkebhiḥ
Dativekaṅkaṭīkāya kaṅkaṭīkābhyām kaṅkaṭīkebhyaḥ
Ablativekaṅkaṭīkāt kaṅkaṭīkābhyām kaṅkaṭīkebhyaḥ
Genitivekaṅkaṭīkasya kaṅkaṭīkayoḥ kaṅkaṭīkānām
Locativekaṅkaṭīke kaṅkaṭīkayoḥ kaṅkaṭīkeṣu

Compound kaṅkaṭīka -

Adverb -kaṅkaṭīkam -kaṅkaṭīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria