Declension table of ?kaṅkaṭerī

Deva

FeminineSingularDualPlural
Nominativekaṅkaṭerī kaṅkaṭeryau kaṅkaṭeryaḥ
Vocativekaṅkaṭeri kaṅkaṭeryau kaṅkaṭeryaḥ
Accusativekaṅkaṭerīm kaṅkaṭeryau kaṅkaṭerīḥ
Instrumentalkaṅkaṭeryā kaṅkaṭerībhyām kaṅkaṭerībhiḥ
Dativekaṅkaṭeryai kaṅkaṭerībhyām kaṅkaṭerībhyaḥ
Ablativekaṅkaṭeryāḥ kaṅkaṭerībhyām kaṅkaṭerībhyaḥ
Genitivekaṅkaṭeryāḥ kaṅkaṭeryoḥ kaṅkaṭerīṇām
Locativekaṅkaṭeryām kaṅkaṭeryoḥ kaṅkaṭerīṣu

Compound kaṅkaṭeri - kaṅkaṭerī -

Adverb -kaṅkaṭeri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria