Declension table of ?kaṅkaṇin

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇī kaṅkaṇinau kaṅkaṇinaḥ
Vocativekaṅkaṇin kaṅkaṇinau kaṅkaṇinaḥ
Accusativekaṅkaṇinam kaṅkaṇinau kaṅkaṇinaḥ
Instrumentalkaṅkaṇinā kaṅkaṇibhyām kaṅkaṇibhiḥ
Dativekaṅkaṇine kaṅkaṇibhyām kaṅkaṇibhyaḥ
Ablativekaṅkaṇinaḥ kaṅkaṇibhyām kaṅkaṇibhyaḥ
Genitivekaṅkaṇinaḥ kaṅkaṇinoḥ kaṅkaṇinām
Locativekaṅkaṇini kaṅkaṇinoḥ kaṅkaṇiṣu

Compound kaṅkaṇi -

Adverb -kaṅkaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria