Declension table of ?kaṅkaṇī

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇī kaṅkaṇyau kaṅkaṇyaḥ
Vocativekaṅkaṇi kaṅkaṇyau kaṅkaṇyaḥ
Accusativekaṅkaṇīm kaṅkaṇyau kaṅkaṇīḥ
Instrumentalkaṅkaṇyā kaṅkaṇībhyām kaṅkaṇībhiḥ
Dativekaṅkaṇyai kaṅkaṇībhyām kaṅkaṇībhyaḥ
Ablativekaṅkaṇyāḥ kaṅkaṇībhyām kaṅkaṇībhyaḥ
Genitivekaṅkaṇyāḥ kaṅkaṇyoḥ kaṅkaṇīnām
Locativekaṅkaṇyām kaṅkaṇyoḥ kaṅkaṇīṣu

Compound kaṅkaṇi - kaṅkaṇī -

Adverb -kaṅkaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria