Declension table of ?kaṅkaṇavarṣitā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇavarṣitā kaṅkaṇavarṣite kaṅkaṇavarṣitāḥ
Vocativekaṅkaṇavarṣite kaṅkaṇavarṣite kaṅkaṇavarṣitāḥ
Accusativekaṅkaṇavarṣitām kaṅkaṇavarṣite kaṅkaṇavarṣitāḥ
Instrumentalkaṅkaṇavarṣitayā kaṅkaṇavarṣitābhyām kaṅkaṇavarṣitābhiḥ
Dativekaṅkaṇavarṣitāyai kaṅkaṇavarṣitābhyām kaṅkaṇavarṣitābhyaḥ
Ablativekaṅkaṇavarṣitāyāḥ kaṅkaṇavarṣitābhyām kaṅkaṇavarṣitābhyaḥ
Genitivekaṅkaṇavarṣitāyāḥ kaṅkaṇavarṣitayoḥ kaṅkaṇavarṣitānām
Locativekaṅkaṇavarṣitāyām kaṅkaṇavarṣitayoḥ kaṅkaṇavarṣitāsu

Adverb -kaṅkaṇavarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria