Declension table of ?kaṅkaṇavarṣā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇavarṣā kaṅkaṇavarṣe kaṅkaṇavarṣāḥ
Vocativekaṅkaṇavarṣe kaṅkaṇavarṣe kaṅkaṇavarṣāḥ
Accusativekaṅkaṇavarṣām kaṅkaṇavarṣe kaṅkaṇavarṣāḥ
Instrumentalkaṅkaṇavarṣayā kaṅkaṇavarṣābhyām kaṅkaṇavarṣābhiḥ
Dativekaṅkaṇavarṣāyai kaṅkaṇavarṣābhyām kaṅkaṇavarṣābhyaḥ
Ablativekaṅkaṇavarṣāyāḥ kaṅkaṇavarṣābhyām kaṅkaṇavarṣābhyaḥ
Genitivekaṅkaṇavarṣāyāḥ kaṅkaṇavarṣayoḥ kaṅkaṇavarṣāṇām
Locativekaṅkaṇavarṣāyām kaṅkaṇavarṣayoḥ kaṅkaṇavarṣāsu

Adverb -kaṅkaṇavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria