Declension table of ?kaṅkaṇavarṣa

Deva

NeuterSingularDualPlural
Nominativekaṅkaṇavarṣam kaṅkaṇavarṣe kaṅkaṇavarṣāṇi
Vocativekaṅkaṇavarṣa kaṅkaṇavarṣe kaṅkaṇavarṣāṇi
Accusativekaṅkaṇavarṣam kaṅkaṇavarṣe kaṅkaṇavarṣāṇi
Instrumentalkaṅkaṇavarṣeṇa kaṅkaṇavarṣābhyām kaṅkaṇavarṣaiḥ
Dativekaṅkaṇavarṣāya kaṅkaṇavarṣābhyām kaṅkaṇavarṣebhyaḥ
Ablativekaṅkaṇavarṣāt kaṅkaṇavarṣābhyām kaṅkaṇavarṣebhyaḥ
Genitivekaṅkaṇavarṣasya kaṅkaṇavarṣayoḥ kaṅkaṇavarṣāṇām
Locativekaṅkaṇavarṣe kaṅkaṇavarṣayoḥ kaṅkaṇavarṣeṣu

Compound kaṅkaṇavarṣa -

Adverb -kaṅkaṇavarṣam -kaṅkaṇavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria