Declension table of ?kaṅkaṇapriya

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇapriyaḥ kaṅkaṇapriyau kaṅkaṇapriyāḥ
Vocativekaṅkaṇapriya kaṅkaṇapriyau kaṅkaṇapriyāḥ
Accusativekaṅkaṇapriyam kaṅkaṇapriyau kaṅkaṇapriyān
Instrumentalkaṅkaṇapriyeṇa kaṅkaṇapriyābhyām kaṅkaṇapriyaiḥ kaṅkaṇapriyebhiḥ
Dativekaṅkaṇapriyāya kaṅkaṇapriyābhyām kaṅkaṇapriyebhyaḥ
Ablativekaṅkaṇapriyāt kaṅkaṇapriyābhyām kaṅkaṇapriyebhyaḥ
Genitivekaṅkaṇapriyasya kaṅkaṇapriyayoḥ kaṅkaṇapriyāṇām
Locativekaṅkaṇapriye kaṅkaṇapriyayoḥ kaṅkaṇapriyeṣu

Compound kaṅkaṇapriya -

Adverb -kaṅkaṇapriyam -kaṅkaṇapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria