Declension table of ?kaṅkaṇamaṇī

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇamaṇī kaṅkaṇamaṇyau kaṅkaṇamaṇyaḥ
Vocativekaṅkaṇamaṇi kaṅkaṇamaṇyau kaṅkaṇamaṇyaḥ
Accusativekaṅkaṇamaṇīm kaṅkaṇamaṇyau kaṅkaṇamaṇīḥ
Instrumentalkaṅkaṇamaṇyā kaṅkaṇamaṇībhyām kaṅkaṇamaṇībhiḥ
Dativekaṅkaṇamaṇyai kaṅkaṇamaṇībhyām kaṅkaṇamaṇībhyaḥ
Ablativekaṅkaṇamaṇyāḥ kaṅkaṇamaṇībhyām kaṅkaṇamaṇībhyaḥ
Genitivekaṅkaṇamaṇyāḥ kaṅkaṇamaṇyoḥ kaṅkaṇamaṇīnām
Locativekaṅkaṇamaṇyām kaṅkaṇamaṇyoḥ kaṅkaṇamaṇīṣu

Compound kaṅkaṇamaṇi - kaṅkaṇamaṇī -

Adverb -kaṅkaṇamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria