Declension table of ?kaṅkaṇahārikā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇahārikā kaṅkaṇahārike kaṅkaṇahārikāḥ
Vocativekaṅkaṇahārike kaṅkaṇahārike kaṅkaṇahārikāḥ
Accusativekaṅkaṇahārikām kaṅkaṇahārike kaṅkaṇahārikāḥ
Instrumentalkaṅkaṇahārikayā kaṅkaṇahārikābhyām kaṅkaṇahārikābhiḥ
Dativekaṅkaṇahārikāyai kaṅkaṇahārikābhyām kaṅkaṇahārikābhyaḥ
Ablativekaṅkaṇahārikāyāḥ kaṅkaṇahārikābhyām kaṅkaṇahārikābhyaḥ
Genitivekaṅkaṇahārikāyāḥ kaṅkaṇahārikayoḥ kaṅkaṇahārikāṇām
Locativekaṅkaṇahārikāyām kaṅkaṇahārikayoḥ kaṅkaṇahārikāsu

Adverb -kaṅkaṇahārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria