Declension table of ?kaṅkaṇadharā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇadharā kaṅkaṇadhare kaṅkaṇadharāḥ
Vocativekaṅkaṇadhare kaṅkaṇadhare kaṅkaṇadharāḥ
Accusativekaṅkaṇadharām kaṅkaṇadhare kaṅkaṇadharāḥ
Instrumentalkaṅkaṇadharayā kaṅkaṇadharābhyām kaṅkaṇadharābhiḥ
Dativekaṅkaṇadharāyai kaṅkaṇadharābhyām kaṅkaṇadharābhyaḥ
Ablativekaṅkaṇadharāyāḥ kaṅkaṇadharābhyām kaṅkaṇadharābhyaḥ
Genitivekaṅkaṇadharāyāḥ kaṅkaṇadharayoḥ kaṅkaṇadharāṇām
Locativekaṅkaṇadharāyām kaṅkaṇadharayoḥ kaṅkaṇadharāsu

Adverb -kaṅkaṇadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria