Declension table of ?kaṅkaṇadhara

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇadharaḥ kaṅkaṇadharau kaṅkaṇadharāḥ
Vocativekaṅkaṇadhara kaṅkaṇadharau kaṅkaṇadharāḥ
Accusativekaṅkaṇadharam kaṅkaṇadharau kaṅkaṇadharān
Instrumentalkaṅkaṇadhareṇa kaṅkaṇadharābhyām kaṅkaṇadharaiḥ kaṅkaṇadharebhiḥ
Dativekaṅkaṇadharāya kaṅkaṇadharābhyām kaṅkaṇadharebhyaḥ
Ablativekaṅkaṇadharāt kaṅkaṇadharābhyām kaṅkaṇadharebhyaḥ
Genitivekaṅkaṇadharasya kaṅkaṇadharayoḥ kaṅkaṇadharāṇām
Locativekaṅkaṇadhare kaṅkaṇadharayoḥ kaṅkaṇadhareṣu

Compound kaṅkaṇadhara -

Adverb -kaṅkaṇadharam -kaṅkaṇadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria