Declension table of ?kaṅkaṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekaṅkaṇabhūṣaṇam kaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇāni
Vocativekaṅkaṇabhūṣaṇa kaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇāni
Accusativekaṅkaṇabhūṣaṇam kaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇāni
Instrumentalkaṅkaṇabhūṣaṇena kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇaiḥ
Dativekaṅkaṇabhūṣaṇāya kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇebhyaḥ
Ablativekaṅkaṇabhūṣaṇāt kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇebhyaḥ
Genitivekaṅkaṇabhūṣaṇasya kaṅkaṇabhūṣaṇayoḥ kaṅkaṇabhūṣaṇānām
Locativekaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇayoḥ kaṅkaṇabhūṣaṇeṣu

Compound kaṅkaṇabhūṣaṇa -

Adverb -kaṅkaṇabhūṣaṇam -kaṅkaṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria