Declension table of ?kaṅkaṇābharaṇā

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇābharaṇā kaṅkaṇābharaṇe kaṅkaṇābharaṇāḥ
Vocativekaṅkaṇābharaṇe kaṅkaṇābharaṇe kaṅkaṇābharaṇāḥ
Accusativekaṅkaṇābharaṇām kaṅkaṇābharaṇe kaṅkaṇābharaṇāḥ
Instrumentalkaṅkaṇābharaṇayā kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇābhiḥ
Dativekaṅkaṇābharaṇāyai kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇābhyaḥ
Ablativekaṅkaṇābharaṇāyāḥ kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇābhyaḥ
Genitivekaṅkaṇābharaṇāyāḥ kaṅkaṇābharaṇayoḥ kaṅkaṇābharaṇānām
Locativekaṅkaṇābharaṇāyām kaṅkaṇābharaṇayoḥ kaṅkaṇābharaṇāsu

Adverb -kaṅkaṇābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria