Declension table of ?kaṅkaṇābharaṇa

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇābharaṇaḥ kaṅkaṇābharaṇau kaṅkaṇābharaṇāḥ
Vocativekaṅkaṇābharaṇa kaṅkaṇābharaṇau kaṅkaṇābharaṇāḥ
Accusativekaṅkaṇābharaṇam kaṅkaṇābharaṇau kaṅkaṇābharaṇān
Instrumentalkaṅkaṇābharaṇena kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇaiḥ kaṅkaṇābharaṇebhiḥ
Dativekaṅkaṇābharaṇāya kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇebhyaḥ
Ablativekaṅkaṇābharaṇāt kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇebhyaḥ
Genitivekaṅkaṇābharaṇasya kaṅkaṇābharaṇayoḥ kaṅkaṇābharaṇānām
Locativekaṅkaṇābharaṇe kaṅkaṇābharaṇayoḥ kaṅkaṇābharaṇeṣu

Compound kaṅkaṇābharaṇa -

Adverb -kaṅkaṇābharaṇam -kaṅkaṇābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria