Declension table of ?kaṅgu

Deva

FeminineSingularDualPlural
Nominativekaṅguḥ kaṅgū kaṅgavaḥ
Vocativekaṅgo kaṅgū kaṅgavaḥ
Accusativekaṅgum kaṅgū kaṅgūḥ
Instrumentalkaṅgvā kaṅgubhyām kaṅgubhiḥ
Dativekaṅgvai kaṅgave kaṅgubhyām kaṅgubhyaḥ
Ablativekaṅgvāḥ kaṅgoḥ kaṅgubhyām kaṅgubhyaḥ
Genitivekaṅgvāḥ kaṅgoḥ kaṅgvoḥ kaṅgūnām
Locativekaṅgvām kaṅgau kaṅgvoḥ kaṅguṣu

Compound kaṅgu -

Adverb -kaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria