Declension table of ?kadvada

Deva

NeuterSingularDualPlural
Nominativekadvadam kadvade kadvadāni
Vocativekadvada kadvade kadvadāni
Accusativekadvadam kadvade kadvadāni
Instrumentalkadvadena kadvadābhyām kadvadaiḥ
Dativekadvadāya kadvadābhyām kadvadebhyaḥ
Ablativekadvadāt kadvadābhyām kadvadebhyaḥ
Genitivekadvadasya kadvadayoḥ kadvadānām
Locativekadvade kadvadayoḥ kadvadeṣu

Compound kadvada -

Adverb -kadvadam -kadvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria