Declension table of ?kadrūṇa

Deva

NeuterSingularDualPlural
Nominativekadrūṇam kadrūṇe kadrūṇāni
Vocativekadrūṇa kadrūṇe kadrūṇāni
Accusativekadrūṇam kadrūṇe kadrūṇāni
Instrumentalkadrūṇena kadrūṇābhyām kadrūṇaiḥ
Dativekadrūṇāya kadrūṇābhyām kadrūṇebhyaḥ
Ablativekadrūṇāt kadrūṇābhyām kadrūṇebhyaḥ
Genitivekadrūṇasya kadrūṇayoḥ kadrūṇānām
Locativekadrūṇe kadrūṇayoḥ kadrūṇeṣu

Compound kadrūṇa -

Adverb -kadrūṇam -kadrūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria