Declension table of ?kadrusuta

Deva

MasculineSingularDualPlural
Nominativekadrusutaḥ kadrusutau kadrusutāḥ
Vocativekadrusuta kadrusutau kadrusutāḥ
Accusativekadrusutam kadrusutau kadrusutān
Instrumentalkadrusutena kadrusutābhyām kadrusutaiḥ kadrusutebhiḥ
Dativekadrusutāya kadrusutābhyām kadrusutebhyaḥ
Ablativekadrusutāt kadrusutābhyām kadrusutebhyaḥ
Genitivekadrusutasya kadrusutayoḥ kadrusutānām
Locativekadrusute kadrusutayoḥ kadrusuteṣu

Compound kadrusuta -

Adverb -kadrusutam -kadrusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria