Declension table of ?kadruṇa

Deva

NeuterSingularDualPlural
Nominativekadruṇam kadruṇe kadruṇāni
Vocativekadruṇa kadruṇe kadruṇāni
Accusativekadruṇam kadruṇe kadruṇāni
Instrumentalkadruṇena kadruṇābhyām kadruṇaiḥ
Dativekadruṇāya kadruṇābhyām kadruṇebhyaḥ
Ablativekadruṇāt kadruṇābhyām kadruṇebhyaḥ
Genitivekadruṇasya kadruṇayoḥ kadruṇānām
Locativekadruṇe kadruṇayoḥ kadruṇeṣu

Compound kadruṇa -

Adverb -kadruṇam -kadruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria