Declension table of ?kadīśitṛ

Deva

MasculineSingularDualPlural
Nominativekadīśitā kadīśitārau kadīśitāraḥ
Vocativekadīśitaḥ kadīśitārau kadīśitāraḥ
Accusativekadīśitāram kadīśitārau kadīśitṝn
Instrumentalkadīśitrā kadīśitṛbhyām kadīśitṛbhiḥ
Dativekadīśitre kadīśitṛbhyām kadīśitṛbhyaḥ
Ablativekadīśituḥ kadīśitṛbhyām kadīśitṛbhyaḥ
Genitivekadīśituḥ kadīśitroḥ kadīśitṝṇām
Locativekadīśitari kadīśitroḥ kadīśitṛṣu

Compound kadīśitṛ -

Adverb -kadīśitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria