Declension table of ?kadaryabhāva

Deva

MasculineSingularDualPlural
Nominativekadaryabhāvaḥ kadaryabhāvau kadaryabhāvāḥ
Vocativekadaryabhāva kadaryabhāvau kadaryabhāvāḥ
Accusativekadaryabhāvam kadaryabhāvau kadaryabhāvān
Instrumentalkadaryabhāveṇa kadaryabhāvābhyām kadaryabhāvaiḥ kadaryabhāvebhiḥ
Dativekadaryabhāvāya kadaryabhāvābhyām kadaryabhāvebhyaḥ
Ablativekadaryabhāvāt kadaryabhāvābhyām kadaryabhāvebhyaḥ
Genitivekadaryabhāvasya kadaryabhāvayoḥ kadaryabhāvāṇām
Locativekadaryabhāve kadaryabhāvayoḥ kadaryabhāveṣu

Compound kadaryabhāva -

Adverb -kadaryabhāvam -kadaryabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria