Declension table of ?kadarthita

Deva

NeuterSingularDualPlural
Nominativekadarthitam kadarthite kadarthitāni
Vocativekadarthita kadarthite kadarthitāni
Accusativekadarthitam kadarthite kadarthitāni
Instrumentalkadarthitena kadarthitābhyām kadarthitaiḥ
Dativekadarthitāya kadarthitābhyām kadarthitebhyaḥ
Ablativekadarthitāt kadarthitābhyām kadarthitebhyaḥ
Genitivekadarthitasya kadarthitayoḥ kadarthitānām
Locativekadarthite kadarthitayoḥ kadarthiteṣu

Compound kadarthita -

Adverb -kadarthitam -kadarthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria