Declension table of ?kadannatā

Deva

FeminineSingularDualPlural
Nominativekadannatā kadannate kadannatāḥ
Vocativekadannate kadannate kadannatāḥ
Accusativekadannatām kadannate kadannatāḥ
Instrumentalkadannatayā kadannatābhyām kadannatābhiḥ
Dativekadannatāyai kadannatābhyām kadannatābhyaḥ
Ablativekadannatāyāḥ kadannatābhyām kadannatābhyaḥ
Genitivekadannatāyāḥ kadannatayoḥ kadannatānām
Locativekadannatāyām kadannatayoḥ kadannatāsu

Adverb -kadannatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria